top of page

कल्पकाम्बिकामङ्गलस्तोत्रम् | Kalpakambika mangal stotram

श्रीकल्पकाम्बिका मङ्गलस्तोत्रम् 
ओङ्कारस्वरमूलायै ओङ्काराधाररूपिणि
मयिलापुर भाग्यमूले कल्पके ते सुमङ्गलम् ॥ १॥

ऐं वाग्विलासदायिन्यै कपालिहृदयेश्वरि ।
वार्धितीरगृहं दत्तं कल्पके ते सुमङ्गलम् ॥ २॥

क्लीङ्कारगुप्तमायेशि पुंस्त्वे त्वं कृष्णविग्रहा ।
क्षीरवार्धिमाहागेहे कल्पके ते सुमङ्गलम् ॥ ३॥

सौं बीजगतशक्त्याख्यसुन्दरि भुवने शिवे ।
हिमवद्भाग्यसम्भूते कल्पके ते सुमङ्गलम् ॥ ४॥

नृत्यद्गणेशसन्तुष्टे स्कन्दकोपनिवारणि ।
जननि शब्दपूज्ये ते कल्पके ते सुमङ्गलम् ॥ ५॥

अस्पष्टयौवने बाले महाराज्ञ्यन्तकान्तके ।
अभिरामि महाभागे…
bottom of page